Declension table of ?svādhyāyabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativesvādhyāyabrāhmaṇam svādhyāyabrāhmaṇe svādhyāyabrāhmaṇāni
Vocativesvādhyāyabrāhmaṇa svādhyāyabrāhmaṇe svādhyāyabrāhmaṇāni
Accusativesvādhyāyabrāhmaṇam svādhyāyabrāhmaṇe svādhyāyabrāhmaṇāni
Instrumentalsvādhyāyabrāhmaṇena svādhyāyabrāhmaṇābhyām svādhyāyabrāhmaṇaiḥ
Dativesvādhyāyabrāhmaṇāya svādhyāyabrāhmaṇābhyām svādhyāyabrāhmaṇebhyaḥ
Ablativesvādhyāyabrāhmaṇāt svādhyāyabrāhmaṇābhyām svādhyāyabrāhmaṇebhyaḥ
Genitivesvādhyāyabrāhmaṇasya svādhyāyabrāhmaṇayoḥ svādhyāyabrāhmaṇānām
Locativesvādhyāyabrāhmaṇe svādhyāyabrāhmaṇayoḥ svādhyāyabrāhmaṇeṣu

Compound svādhyāyabrāhmaṇa -

Adverb -svādhyāyabrāhmaṇam -svādhyāyabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria