Declension table of ?svādhvarika

Deva

MasculineSingularDualPlural
Nominativesvādhvarikaḥ svādhvarikau svādhvarikāḥ
Vocativesvādhvarika svādhvarikau svādhvarikāḥ
Accusativesvādhvarikam svādhvarikau svādhvarikān
Instrumentalsvādhvarikeṇa svādhvarikābhyām svādhvarikaiḥ svādhvarikebhiḥ
Dativesvādhvarikāya svādhvarikābhyām svādhvarikebhyaḥ
Ablativesvādhvarikāt svādhvarikābhyām svādhvarikebhyaḥ
Genitivesvādhvarikasya svādhvarikayoḥ svādhvarikāṇām
Locativesvādhvarike svādhvarikayoḥ svādhvarikeṣu

Compound svādhvarika -

Adverb -svādhvarikam -svādhvarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria