Declension table of ?svādhīnakuśalā

Deva

FeminineSingularDualPlural
Nominativesvādhīnakuśalā svādhīnakuśale svādhīnakuśalāḥ
Vocativesvādhīnakuśale svādhīnakuśale svādhīnakuśalāḥ
Accusativesvādhīnakuśalām svādhīnakuśale svādhīnakuśalāḥ
Instrumentalsvādhīnakuśalayā svādhīnakuśalābhyām svādhīnakuśalābhiḥ
Dativesvādhīnakuśalāyai svādhīnakuśalābhyām svādhīnakuśalābhyaḥ
Ablativesvādhīnakuśalāyāḥ svādhīnakuśalābhyām svādhīnakuśalābhyaḥ
Genitivesvādhīnakuśalāyāḥ svādhīnakuśalayoḥ svādhīnakuśalānām
Locativesvādhīnakuśalāyām svādhīnakuśalayoḥ svādhīnakuśalāsu

Adverb -svādhīnakuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria