Declension table of ?svādhīnakuśala

Deva

NeuterSingularDualPlural
Nominativesvādhīnakuśalam svādhīnakuśale svādhīnakuśalāni
Vocativesvādhīnakuśala svādhīnakuśale svādhīnakuśalāni
Accusativesvādhīnakuśalam svādhīnakuśale svādhīnakuśalāni
Instrumentalsvādhīnakuśalena svādhīnakuśalābhyām svādhīnakuśalaiḥ
Dativesvādhīnakuśalāya svādhīnakuśalābhyām svādhīnakuśalebhyaḥ
Ablativesvādhīnakuśalāt svādhīnakuśalābhyām svādhīnakuśalebhyaḥ
Genitivesvādhīnakuśalasya svādhīnakuśalayoḥ svādhīnakuśalānām
Locativesvādhīnakuśale svādhīnakuśalayoḥ svādhīnakuśaleṣu

Compound svādhīnakuśala -

Adverb -svādhīnakuśalam -svādhīnakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria