Declension table of ?svādhī

Deva

MasculineSingularDualPlural
Nominativesvādhīḥ svādhyā svādhyaḥ
Vocativesvādhīḥ svādhi svādhyā svādhyaḥ
Accusativesvādhyam svādhyā svādhyaḥ
Instrumentalsvādhyā svādhībhyām svādhībhiḥ
Dativesvādhye svādhībhyām svādhībhyaḥ
Ablativesvādhyaḥ svādhībhyām svādhībhyaḥ
Genitivesvādhyaḥ svādhyoḥ svādhīnām
Locativesvādhyi svādhyām svādhyoḥ svādhīṣu

Compound svādhi - svādhī -

Adverb -svādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria