Declension table of ?svādava

Deva

NeuterSingularDualPlural
Nominativesvādavam svādave svādavāni
Vocativesvādava svādave svādavāni
Accusativesvādavam svādave svādavāni
Instrumentalsvādavena svādavābhyām svādavaiḥ
Dativesvādavāya svādavābhyām svādavebhyaḥ
Ablativesvādavāt svādavābhyām svādavebhyaḥ
Genitivesvādavasya svādavayoḥ svādavānām
Locativesvādave svādavayoḥ svādaveṣu

Compound svādava -

Adverb -svādavam -svādavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria