Declension table of ?svādanīya

Deva

MasculineSingularDualPlural
Nominativesvādanīyaḥ svādanīyau svādanīyāḥ
Vocativesvādanīya svādanīyau svādanīyāḥ
Accusativesvādanīyam svādanīyau svādanīyān
Instrumentalsvādanīyena svādanīyābhyām svādanīyaiḥ svādanīyebhiḥ
Dativesvādanīyāya svādanīyābhyām svādanīyebhyaḥ
Ablativesvādanīyāt svādanīyābhyām svādanīyebhyaḥ
Genitivesvādanīyasya svādanīyayoḥ svādanīyānām
Locativesvādanīye svādanīyayoḥ svādanīyeṣu

Compound svādanīya -

Adverb -svādanīyam -svādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria