Declension table of ?svādanā

Deva

FeminineSingularDualPlural
Nominativesvādanā svādane svādanāḥ
Vocativesvādane svādane svādanāḥ
Accusativesvādanām svādane svādanāḥ
Instrumentalsvādanayā svādanābhyām svādanābhiḥ
Dativesvādanāyai svādanābhyām svādanābhyaḥ
Ablativesvādanāyāḥ svādanābhyām svādanābhyaḥ
Genitivesvādanāyāḥ svādanayoḥ svādanānām
Locativesvādanāyām svādanayoḥ svādanāsu

Adverb -svādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria