Declension table of ?svācāravat

Deva

MasculineSingularDualPlural
Nominativesvācāravān svācāravantau svācāravantaḥ
Vocativesvācāravan svācāravantau svācāravantaḥ
Accusativesvācāravantam svācāravantau svācāravataḥ
Instrumentalsvācāravatā svācāravadbhyām svācāravadbhiḥ
Dativesvācāravate svācāravadbhyām svācāravadbhyaḥ
Ablativesvācāravataḥ svācāravadbhyām svācāravadbhyaḥ
Genitivesvācāravataḥ svācāravatoḥ svācāravatām
Locativesvācāravati svācāravatoḥ svācāravatsu

Compound svācāravat -

Adverb -svācāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria