Declension table of ?svācāntā

Deva

FeminineSingularDualPlural
Nominativesvācāntā svācānte svācāntāḥ
Vocativesvācānte svācānte svācāntāḥ
Accusativesvācāntām svācānte svācāntāḥ
Instrumentalsvācāntayā svācāntābhyām svācāntābhiḥ
Dativesvācāntāyai svācāntābhyām svācāntābhyaḥ
Ablativesvācāntāyāḥ svācāntābhyām svācāntābhyaḥ
Genitivesvācāntāyāḥ svācāntayoḥ svācāntānām
Locativesvācāntāyām svācāntayoḥ svācāntāsu

Adverb -svācāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria