Declension table of ?svābhū_ā

Deva

FeminineSingularDualPlural
Nominativesvābhū_ā svābhū_e svābhū_āḥ
Vocativesvābhū_e svābhū_e svābhū_āḥ
Accusativesvābhū_ām svābhū_e svābhū_āḥ
Instrumentalsvābhū_ayā svābhū_ābhyām svābhū_ābhiḥ
Dativesvābhū_āyai svābhū_ābhyām svābhū_ābhyaḥ
Ablativesvābhū_āyāḥ svābhū_ābhyām svābhū_ābhyaḥ
Genitivesvābhū_āyāḥ svābhū_ayoḥ svābhū_ānām
Locativesvābhū_āyām svābhū_ayoḥ svābhū_āsu

Adverb -svābhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria