Declension table of ?svābhū

Deva

MasculineSingularDualPlural
Nominativesvābhūḥ svābhuvau svābhuvaḥ
Vocativesvābhūḥ svābhu svābhuvau svābhuvaḥ
Accusativesvābhuvam svābhuvau svābhuvaḥ
Instrumentalsvābhuvā svābhūbhyām svābhūbhiḥ
Dativesvābhuvai svābhuve svābhūbhyām svābhūbhyaḥ
Ablativesvābhuvāḥ svābhuvaḥ svābhūbhyām svābhūbhyaḥ
Genitivesvābhuvāḥ svābhuvaḥ svābhuvoḥ svābhūnām svābhuvām
Locativesvābhuvi svābhuvām svābhuvoḥ svābhūṣu

Compound svābhū -

Adverb -svābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria