Declension table of ?svābhīlā

Deva

FeminineSingularDualPlural
Nominativesvābhīlā svābhīle svābhīlāḥ
Vocativesvābhīle svābhīle svābhīlāḥ
Accusativesvābhīlām svābhīle svābhīlāḥ
Instrumentalsvābhīlayā svābhīlābhyām svābhīlābhiḥ
Dativesvābhīlāyai svābhīlābhyām svābhīlābhyaḥ
Ablativesvābhīlāyāḥ svābhīlābhyām svābhīlābhyaḥ
Genitivesvābhīlāyāḥ svābhīlayoḥ svābhīlānām
Locativesvābhīlāyām svābhīlayoḥ svābhīlāsu

Adverb -svābhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria