Declension table of ?svābhīla

Deva

MasculineSingularDualPlural
Nominativesvābhīlaḥ svābhīlau svābhīlāḥ
Vocativesvābhīla svābhīlau svābhīlāḥ
Accusativesvābhīlam svābhīlau svābhīlān
Instrumentalsvābhīlena svābhīlābhyām svābhīlaiḥ svābhīlebhiḥ
Dativesvābhīlāya svābhīlābhyām svābhīlebhyaḥ
Ablativesvābhīlāt svābhīlābhyām svābhīlebhyaḥ
Genitivesvābhīlasya svābhīlayoḥ svābhīlānām
Locativesvābhīle svābhīlayoḥ svābhīleṣu

Compound svābhīla -

Adverb -svābhīlam -svābhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria