Declension table of ?svābhīṣṭā

Deva

FeminineSingularDualPlural
Nominativesvābhīṣṭā svābhīṣṭe svābhīṣṭāḥ
Vocativesvābhīṣṭe svābhīṣṭe svābhīṣṭāḥ
Accusativesvābhīṣṭām svābhīṣṭe svābhīṣṭāḥ
Instrumentalsvābhīṣṭayā svābhīṣṭābhyām svābhīṣṭābhiḥ
Dativesvābhīṣṭāyai svābhīṣṭābhyām svābhīṣṭābhyaḥ
Ablativesvābhīṣṭāyāḥ svābhīṣṭābhyām svābhīṣṭābhyaḥ
Genitivesvābhīṣṭāyāḥ svābhīṣṭayoḥ svābhīṣṭānām
Locativesvābhīṣṭāyām svābhīṣṭayoḥ svābhīṣṭāsu

Adverb -svābhīṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria