Declension table of ?svābhīṣṭa

Deva

NeuterSingularDualPlural
Nominativesvābhīṣṭam svābhīṣṭe svābhīṣṭāni
Vocativesvābhīṣṭa svābhīṣṭe svābhīṣṭāni
Accusativesvābhīṣṭam svābhīṣṭe svābhīṣṭāni
Instrumentalsvābhīṣṭena svābhīṣṭābhyām svābhīṣṭaiḥ
Dativesvābhīṣṭāya svābhīṣṭābhyām svābhīṣṭebhyaḥ
Ablativesvābhīṣṭāt svābhīṣṭābhyām svābhīṣṭebhyaḥ
Genitivesvābhīṣṭasya svābhīṣṭayoḥ svābhīṣṭānām
Locativesvābhīṣṭe svābhīṣṭayoḥ svābhīṣṭeṣu

Compound svābhīṣṭa -

Adverb -svābhīṣṭam -svābhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria