Declension table of ?svābhīṣṭa

Deva

MasculineSingularDualPlural
Nominativesvābhīṣṭaḥ svābhīṣṭau svābhīṣṭāḥ
Vocativesvābhīṣṭa svābhīṣṭau svābhīṣṭāḥ
Accusativesvābhīṣṭam svābhīṣṭau svābhīṣṭān
Instrumentalsvābhīṣṭena svābhīṣṭābhyām svābhīṣṭaiḥ svābhīṣṭebhiḥ
Dativesvābhīṣṭāya svābhīṣṭābhyām svābhīṣṭebhyaḥ
Ablativesvābhīṣṭāt svābhīṣṭābhyām svābhīṣṭebhyaḥ
Genitivesvābhīṣṭasya svābhīṣṭayoḥ svābhīṣṭānām
Locativesvābhīṣṭe svābhīṣṭayoḥ svābhīṣṭeṣu

Compound svābhīṣṭa -

Adverb -svābhīṣṭam -svābhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria