Declension table of ?svābhāvyā

Deva

FeminineSingularDualPlural
Nominativesvābhāvyā svābhāvye svābhāvyāḥ
Vocativesvābhāvye svābhāvye svābhāvyāḥ
Accusativesvābhāvyām svābhāvye svābhāvyāḥ
Instrumentalsvābhāvyayā svābhāvyābhyām svābhāvyābhiḥ
Dativesvābhāvyāyai svābhāvyābhyām svābhāvyābhyaḥ
Ablativesvābhāvyāyāḥ svābhāvyābhyām svābhāvyābhyaḥ
Genitivesvābhāvyāyāḥ svābhāvyayoḥ svābhāvyānām
Locativesvābhāvyāyām svābhāvyayoḥ svābhāvyāsu

Adverb -svābhāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria