Declension table of svābhāvya

Deva

NeuterSingularDualPlural
Nominativesvābhāvyam svābhāvye svābhāvyāni
Vocativesvābhāvya svābhāvye svābhāvyāni
Accusativesvābhāvyam svābhāvye svābhāvyāni
Instrumentalsvābhāvyena svābhāvyābhyām svābhāvyaiḥ
Dativesvābhāvyāya svābhāvyābhyām svābhāvyebhyaḥ
Ablativesvābhāvyāt svābhāvyābhyām svābhāvyebhyaḥ
Genitivesvābhāvyasya svābhāvyayoḥ svābhāvyānām
Locativesvābhāvye svābhāvyayoḥ svābhāvyeṣu

Compound svābhāvya -

Adverb -svābhāvyam -svābhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria