Declension table of ?svābhāvikatva

Deva

NeuterSingularDualPlural
Nominativesvābhāvikatvam svābhāvikatve svābhāvikatvāni
Vocativesvābhāvikatva svābhāvikatve svābhāvikatvāni
Accusativesvābhāvikatvam svābhāvikatve svābhāvikatvāni
Instrumentalsvābhāvikatvena svābhāvikatvābhyām svābhāvikatvaiḥ
Dativesvābhāvikatvāya svābhāvikatvābhyām svābhāvikatvebhyaḥ
Ablativesvābhāvikatvāt svābhāvikatvābhyām svābhāvikatvebhyaḥ
Genitivesvābhāvikatvasya svābhāvikatvayoḥ svābhāvikatvānām
Locativesvābhāvikatve svābhāvikatvayoḥ svābhāvikatveṣu

Compound svābhāvikatva -

Adverb -svābhāvikatvam -svābhāvikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria