Declension table of ?svābhāva

Deva

MasculineSingularDualPlural
Nominativesvābhāvaḥ svābhāvau svābhāvāḥ
Vocativesvābhāva svābhāvau svābhāvāḥ
Accusativesvābhāvam svābhāvau svābhāvān
Instrumentalsvābhāvena svābhāvābhyām svābhāvaiḥ svābhāvebhiḥ
Dativesvābhāvāya svābhāvābhyām svābhāvebhyaḥ
Ablativesvābhāvāt svābhāvābhyām svābhāvebhyaḥ
Genitivesvābhāvasya svābhāvayoḥ svābhāvānām
Locativesvābhāve svābhāvayoḥ svābhāveṣu

Compound svābhāva -

Adverb -svābhāvam -svābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria