Declension table of ?svābhāsa

Deva

NeuterSingularDualPlural
Nominativesvābhāsam svābhāse svābhāsāni
Vocativesvābhāsa svābhāse svābhāsāni
Accusativesvābhāsam svābhāse svābhāsāni
Instrumentalsvābhāsena svābhāsābhyām svābhāsaiḥ
Dativesvābhāsāya svābhāsābhyām svābhāsebhyaḥ
Ablativesvābhāsāt svābhāsābhyām svābhāsebhyaḥ
Genitivesvābhāsasya svābhāsayoḥ svābhāsānām
Locativesvābhāse svābhāsayoḥ svābhāseṣu

Compound svābhāsa -

Adverb -svābhāsam -svābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria