Declension table of ?svābhāsa

Deva

MasculineSingularDualPlural
Nominativesvābhāsaḥ svābhāsau svābhāsāḥ
Vocativesvābhāsa svābhāsau svābhāsāḥ
Accusativesvābhāsam svābhāsau svābhāsān
Instrumentalsvābhāsena svābhāsābhyām svābhāsaiḥ svābhāsebhiḥ
Dativesvābhāsāya svābhāsābhyām svābhāsebhyaḥ
Ablativesvābhāsāt svābhāsābhyām svābhāsebhyaḥ
Genitivesvābhāsasya svābhāsayoḥ svābhāsānām
Locativesvābhāse svābhāsayoḥ svābhāseṣu

Compound svābhāsa -

Adverb -svābhāsam -svābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria