Declension table of ?svāḍhyambhavā

Deva

FeminineSingularDualPlural
Nominativesvāḍhyambhavā svāḍhyambhave svāḍhyambhavāḥ
Vocativesvāḍhyambhave svāḍhyambhave svāḍhyambhavāḥ
Accusativesvāḍhyambhavām svāḍhyambhave svāḍhyambhavāḥ
Instrumentalsvāḍhyambhavayā svāḍhyambhavābhyām svāḍhyambhavābhiḥ
Dativesvāḍhyambhavāyai svāḍhyambhavābhyām svāḍhyambhavābhyaḥ
Ablativesvāḍhyambhavāyāḥ svāḍhyambhavābhyām svāḍhyambhavābhyaḥ
Genitivesvāḍhyambhavāyāḥ svāḍhyambhavayoḥ svāḍhyambhavānām
Locativesvāḍhyambhavāyām svāḍhyambhavayoḥ svāḍhyambhavāsu

Adverb -svāḍhyambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria