Declension table of ?svāḍhyaṅkarā

Deva

FeminineSingularDualPlural
Nominativesvāḍhyaṅkarā svāḍhyaṅkare svāḍhyaṅkarāḥ
Vocativesvāḍhyaṅkare svāḍhyaṅkare svāḍhyaṅkarāḥ
Accusativesvāḍhyaṅkarām svāḍhyaṅkare svāḍhyaṅkarāḥ
Instrumentalsvāḍhyaṅkarayā svāḍhyaṅkarābhyām svāḍhyaṅkarābhiḥ
Dativesvāḍhyaṅkarāyai svāḍhyaṅkarābhyām svāḍhyaṅkarābhyaḥ
Ablativesvāḍhyaṅkarāyāḥ svāḍhyaṅkarābhyām svāḍhyaṅkarābhyaḥ
Genitivesvāḍhyaṅkarāyāḥ svāḍhyaṅkarayoḥ svāḍhyaṅkarāṇām
Locativesvāḍhyaṅkarāyām svāḍhyaṅkarayoḥ svāḍhyaṅkarāsu

Adverb -svāḍhyaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria