Declension table of ?svāḍhyaṅkaraṇā

Deva

FeminineSingularDualPlural
Nominativesvāḍhyaṅkaraṇā svāḍhyaṅkaraṇe svāḍhyaṅkaraṇāḥ
Vocativesvāḍhyaṅkaraṇe svāḍhyaṅkaraṇe svāḍhyaṅkaraṇāḥ
Accusativesvāḍhyaṅkaraṇām svāḍhyaṅkaraṇe svāḍhyaṅkaraṇāḥ
Instrumentalsvāḍhyaṅkaraṇayā svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇābhiḥ
Dativesvāḍhyaṅkaraṇāyai svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇābhyaḥ
Ablativesvāḍhyaṅkaraṇāyāḥ svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇābhyaḥ
Genitivesvāḍhyaṅkaraṇāyāḥ svāḍhyaṅkaraṇayoḥ svāḍhyaṅkaraṇānām
Locativesvāḍhyaṅkaraṇāyām svāḍhyaṅkaraṇayoḥ svāḍhyaṅkaraṇāsu

Adverb -svāḍhyaṅkaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria