Declension table of ?svaḥsundarī

Deva

FeminineSingularDualPlural
Nominativesvaḥsundarī svaḥsundaryau svaḥsundaryaḥ
Vocativesvaḥsundari svaḥsundaryau svaḥsundaryaḥ
Accusativesvaḥsundarīm svaḥsundaryau svaḥsundarīḥ
Instrumentalsvaḥsundaryā svaḥsundarībhyām svaḥsundarībhiḥ
Dativesvaḥsundaryai svaḥsundarībhyām svaḥsundarībhyaḥ
Ablativesvaḥsundaryāḥ svaḥsundarībhyām svaḥsundarībhyaḥ
Genitivesvaḥsundaryāḥ svaḥsundaryoḥ svaḥsundarīṇām
Locativesvaḥsundaryām svaḥsundaryoḥ svaḥsundarīṣu

Compound svaḥsundari - svaḥsundarī -

Adverb -svaḥsundari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria