Declension table of ?svaḥpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativesvaḥpṛṣṭham svaḥpṛṣṭhe svaḥpṛṣṭhāni
Vocativesvaḥpṛṣṭha svaḥpṛṣṭhe svaḥpṛṣṭhāni
Accusativesvaḥpṛṣṭham svaḥpṛṣṭhe svaḥpṛṣṭhāni
Instrumentalsvaḥpṛṣṭhena svaḥpṛṣṭhābhyām svaḥpṛṣṭhaiḥ
Dativesvaḥpṛṣṭhāya svaḥpṛṣṭhābhyām svaḥpṛṣṭhebhyaḥ
Ablativesvaḥpṛṣṭhāt svaḥpṛṣṭhābhyām svaḥpṛṣṭhebhyaḥ
Genitivesvaḥpṛṣṭhasya svaḥpṛṣṭhayoḥ svaḥpṛṣṭhānām
Locativesvaḥpṛṣṭhe svaḥpṛṣṭhayoḥ svaḥpṛṣṭheṣu

Compound svaḥpṛṣṭha -

Adverb -svaḥpṛṣṭham -svaḥpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria