Declension table of ?svṛkṣa

Deva

NeuterSingularDualPlural
Nominativesvṛkṣam svṛkṣe svṛkṣāṇi
Vocativesvṛkṣa svṛkṣe svṛkṣāṇi
Accusativesvṛkṣam svṛkṣe svṛkṣāṇi
Instrumentalsvṛkṣeṇa svṛkṣābhyām svṛkṣaiḥ
Dativesvṛkṣāya svṛkṣābhyām svṛkṣebhyaḥ
Ablativesvṛkṣāt svṛkṣābhyām svṛkṣebhyaḥ
Genitivesvṛkṣasya svṛkṣayoḥ svṛkṣāṇām
Locativesvṛkṣe svṛkṣayoḥ svṛkṣeṣu

Compound svṛkṣa -

Adverb -svṛkṣam -svṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria