Declension table of ?svṛddhā

Deva

FeminineSingularDualPlural
Nominativesvṛddhā svṛddhe svṛddhāḥ
Vocativesvṛddhe svṛddhe svṛddhāḥ
Accusativesvṛddhām svṛddhe svṛddhāḥ
Instrumentalsvṛddhayā svṛddhābhyām svṛddhābhiḥ
Dativesvṛddhāyai svṛddhābhyām svṛddhābhyaḥ
Ablativesvṛddhāyāḥ svṛddhābhyām svṛddhābhyaḥ
Genitivesvṛddhāyāḥ svṛddhayoḥ svṛddhānām
Locativesvṛddhāyām svṛddhayoḥ svṛddhāsu

Adverb -svṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria