Declension table of ?svṛddha

Deva

NeuterSingularDualPlural
Nominativesvṛddham svṛddhe svṛddhāni
Vocativesvṛddha svṛddhe svṛddhāni
Accusativesvṛddham svṛddhe svṛddhāni
Instrumentalsvṛddhena svṛddhābhyām svṛddhaiḥ
Dativesvṛddhāya svṛddhābhyām svṛddhebhyaḥ
Ablativesvṛddhāt svṛddhābhyām svṛddhebhyaḥ
Genitivesvṛddhasya svṛddhayoḥ svṛddhānām
Locativesvṛddhe svṛddhayoḥ svṛddheṣu

Compound svṛddha -

Adverb -svṛddham -svṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria