Declension table of ?svṛddha

Deva

MasculineSingularDualPlural
Nominativesvṛddhaḥ svṛddhau svṛddhāḥ
Vocativesvṛddha svṛddhau svṛddhāḥ
Accusativesvṛddham svṛddhau svṛddhān
Instrumentalsvṛddhena svṛddhābhyām svṛddhaiḥ svṛddhebhiḥ
Dativesvṛddhāya svṛddhābhyām svṛddhebhyaḥ
Ablativesvṛddhāt svṛddhābhyām svṛddhebhyaḥ
Genitivesvṛddhasya svṛddhayoḥ svṛddhānām
Locativesvṛddhe svṛddhayoḥ svṛddheṣu

Compound svṛddha -

Adverb -svṛddham -svṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria