Declension table of ?suśukvan

Deva

MasculineSingularDualPlural
Nominativesuśukvā suśukvānau suśukvānaḥ
Vocativesuśukvan suśukvānau suśukvānaḥ
Accusativesuśukvānam suśukvānau suśukvanaḥ
Instrumentalsuśukvanā suśukvabhyām suśukvabhiḥ
Dativesuśukvane suśukvabhyām suśukvabhyaḥ
Ablativesuśukvanaḥ suśukvabhyām suśukvabhyaḥ
Genitivesuśukvanaḥ suśukvanoḥ suśukvanām
Locativesuśukvani suśukvanoḥ suśukvasu

Compound suśukva -

Adverb -suśukvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria