Declension table of ?suśuklā

Deva

FeminineSingularDualPlural
Nominativesuśuklā suśukle suśuklāḥ
Vocativesuśukle suśukle suśuklāḥ
Accusativesuśuklām suśukle suśuklāḥ
Instrumentalsuśuklayā suśuklābhyām suśuklābhiḥ
Dativesuśuklāyai suśuklābhyām suśuklābhyaḥ
Ablativesuśuklāyāḥ suśuklābhyām suśuklābhyaḥ
Genitivesuśuklāyāḥ suśuklayoḥ suśuklānām
Locativesuśuklāyām suśuklayoḥ suśuklāsu

Adverb -suśuklam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria