Declension table of ?suśuddhā

Deva

FeminineSingularDualPlural
Nominativesuśuddhā suśuddhe suśuddhāḥ
Vocativesuśuddhe suśuddhe suśuddhāḥ
Accusativesuśuddhām suśuddhe suśuddhāḥ
Instrumentalsuśuddhayā suśuddhābhyām suśuddhābhiḥ
Dativesuśuddhāyai suśuddhābhyām suśuddhābhyaḥ
Ablativesuśuddhāyāḥ suśuddhābhyām suśuddhābhyaḥ
Genitivesuśuddhāyāḥ suśuddhayoḥ suśuddhānām
Locativesuśuddhāyām suśuddhayoḥ suśuddhāsu

Adverb -suśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria