Declension table of ?suśuddha

Deva

NeuterSingularDualPlural
Nominativesuśuddham suśuddhe suśuddhāni
Vocativesuśuddha suśuddhe suśuddhāni
Accusativesuśuddham suśuddhe suśuddhāni
Instrumentalsuśuddhena suśuddhābhyām suśuddhaiḥ
Dativesuśuddhāya suśuddhābhyām suśuddhebhyaḥ
Ablativesuśuddhāt suśuddhābhyām suśuddhebhyaḥ
Genitivesuśuddhasya suśuddhayoḥ suśuddhānām
Locativesuśuddhe suśuddhayoḥ suśuddheṣu

Compound suśuddha -

Adverb -suśuddham -suśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria