Declension table of ?suśuddha

Deva

MasculineSingularDualPlural
Nominativesuśuddhaḥ suśuddhau suśuddhāḥ
Vocativesuśuddha suśuddhau suśuddhāḥ
Accusativesuśuddham suśuddhau suśuddhān
Instrumentalsuśuddhena suśuddhābhyām suśuddhaiḥ suśuddhebhiḥ
Dativesuśuddhāya suśuddhābhyām suśuddhebhyaḥ
Ablativesuśuddhāt suśuddhābhyām suśuddhebhyaḥ
Genitivesuśuddhasya suśuddhayoḥ suśuddhānām
Locativesuśuddhe suśuddhayoḥ suśuddheṣu

Compound suśuddha -

Adverb -suśuddham -suśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria