Declension table of ?suśubhā

Deva

FeminineSingularDualPlural
Nominativesuśubhā suśubhe suśubhāḥ
Vocativesuśubhe suśubhe suśubhāḥ
Accusativesuśubhām suśubhe suśubhāḥ
Instrumentalsuśubhayā suśubhābhyām suśubhābhiḥ
Dativesuśubhāyai suśubhābhyām suśubhābhyaḥ
Ablativesuśubhāyāḥ suśubhābhyām suśubhābhyaḥ
Genitivesuśubhāyāḥ suśubhayoḥ suśubhānām
Locativesuśubhāyām suśubhayoḥ suśubhāsu

Adverb -suśubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria