Declension table of ?suśubha

Deva

NeuterSingularDualPlural
Nominativesuśubham suśubhe suśubhāni
Vocativesuśubha suśubhe suśubhāni
Accusativesuśubham suśubhe suśubhāni
Instrumentalsuśubhena suśubhābhyām suśubhaiḥ
Dativesuśubhāya suśubhābhyām suśubhebhyaḥ
Ablativesuśubhāt suśubhābhyām suśubhebhyaḥ
Genitivesuśubhasya suśubhayoḥ suśubhānām
Locativesuśubhe suśubhayoḥ suśubheṣu

Compound suśubha -

Adverb -suśubham -suśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria