Declension table of suśruta

Deva

MasculineSingularDualPlural
Nominativesuśrutaḥ suśrutau suśrutāḥ
Vocativesuśruta suśrutau suśrutāḥ
Accusativesuśrutam suśrutau suśrutān
Instrumentalsuśrutena suśrutābhyām suśrutaiḥ suśrutebhiḥ
Dativesuśrutāya suśrutābhyām suśrutebhyaḥ
Ablativesuśrutāt suśrutābhyām suśrutebhyaḥ
Genitivesuśrutasya suśrutayoḥ suśrutānām
Locativesuśrute suśrutayoḥ suśruteṣu

Compound suśruta -

Adverb -suśrutam -suśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria