Declension table of ?suśruṇā

Deva

FeminineSingularDualPlural
Nominativesuśruṇā suśruṇe suśruṇāḥ
Vocativesuśruṇe suśruṇe suśruṇāḥ
Accusativesuśruṇām suśruṇe suśruṇāḥ
Instrumentalsuśruṇayā suśruṇābhyām suśruṇābhiḥ
Dativesuśruṇāyai suśruṇābhyām suśruṇābhyaḥ
Ablativesuśruṇāyāḥ suśruṇābhyām suśruṇābhyaḥ
Genitivesuśruṇāyāḥ suśruṇayoḥ suśruṇānām
Locativesuśruṇāyām suśruṇayoḥ suśruṇāsu

Adverb -suśruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria