Declension table of ?suśruṇa

Deva

NeuterSingularDualPlural
Nominativesuśruṇam suśruṇe suśruṇāni
Vocativesuśruṇa suśruṇe suśruṇāni
Accusativesuśruṇam suśruṇe suśruṇāni
Instrumentalsuśruṇena suśruṇābhyām suśruṇaiḥ
Dativesuśruṇāya suśruṇābhyām suśruṇebhyaḥ
Ablativesuśruṇāt suśruṇābhyām suśruṇebhyaḥ
Genitivesuśruṇasya suśruṇayoḥ suśruṇānām
Locativesuśruṇe suśruṇayoḥ suśruṇeṣu

Compound suśruṇa -

Adverb -suśruṇam -suśruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria