Declension table of ?suśruṇa

Deva

MasculineSingularDualPlural
Nominativesuśruṇaḥ suśruṇau suśruṇāḥ
Vocativesuśruṇa suśruṇau suśruṇāḥ
Accusativesuśruṇam suśruṇau suśruṇān
Instrumentalsuśruṇena suśruṇābhyām suśruṇaiḥ suśruṇebhiḥ
Dativesuśruṇāya suśruṇābhyām suśruṇebhyaḥ
Ablativesuśruṇāt suśruṇābhyām suśruṇebhyaḥ
Genitivesuśruṇasya suśruṇayoḥ suśruṇānām
Locativesuśruṇe suśruṇayoḥ suśruṇeṣu

Compound suśruṇa -

Adverb -suśruṇam -suśruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria