Declension table of ?suśrotu

Deva

NeuterSingularDualPlural
Nominativesuśrotu suśrotunī suśrotūni
Vocativesuśrotu suśrotunī suśrotūni
Accusativesuśrotu suśrotunī suśrotūni
Instrumentalsuśrotunā suśrotubhyām suśrotubhiḥ
Dativesuśrotune suśrotubhyām suśrotubhyaḥ
Ablativesuśrotunaḥ suśrotubhyām suśrotubhyaḥ
Genitivesuśrotunaḥ suśrotunoḥ suśrotūnām
Locativesuśrotuni suśrotunoḥ suśrotuṣu

Compound suśrotu -

Adverb -suśrotu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria