Declension table of ?suśrotu

Deva

MasculineSingularDualPlural
Nominativesuśrotuḥ suśrotū suśrotavaḥ
Vocativesuśroto suśrotū suśrotavaḥ
Accusativesuśrotum suśrotū suśrotūn
Instrumentalsuśrotunā suśrotubhyām suśrotubhiḥ
Dativesuśrotave suśrotubhyām suśrotubhyaḥ
Ablativesuśrotoḥ suśrotubhyām suśrotubhyaḥ
Genitivesuśrotoḥ suśrotvoḥ suśrotūnām
Locativesuśrotau suśrotvoḥ suśrotuṣu

Compound suśrotu -

Adverb -suśrotu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria