Declension table of suśroṇi

Deva

NeuterSingularDualPlural
Nominativesuśroṇi suśroṇinī suśroṇīni
Vocativesuśroṇi suśroṇinī suśroṇīni
Accusativesuśroṇi suśroṇinī suśroṇīni
Instrumentalsuśroṇinā suśroṇibhyām suśroṇibhiḥ
Dativesuśroṇine suśroṇibhyām suśroṇibhyaḥ
Ablativesuśroṇinaḥ suśroṇibhyām suśroṇibhyaḥ
Genitivesuśroṇinaḥ suśroṇinoḥ suśroṇīnām
Locativesuśroṇini suśroṇinoḥ suśroṇiṣu

Compound suśroṇi -

Adverb -suśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria