Declension table of suśroṇi

Deva

MasculineSingularDualPlural
Nominativesuśroṇiḥ suśroṇī suśroṇayaḥ
Vocativesuśroṇe suśroṇī suśroṇayaḥ
Accusativesuśroṇim suśroṇī suśroṇīn
Instrumentalsuśroṇinā suśroṇibhyām suśroṇibhiḥ
Dativesuśroṇaye suśroṇibhyām suśroṇibhyaḥ
Ablativesuśroṇeḥ suśroṇibhyām suśroṇibhyaḥ
Genitivesuśroṇeḥ suśroṇyoḥ suśroṇīnām
Locativesuśroṇau suśroṇyoḥ suśroṇiṣu

Compound suśroṇi -

Adverb -suśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria