Declension table of ?suśrīka

Deva

NeuterSingularDualPlural
Nominativesuśrīkam suśrīke suśrīkāṇi
Vocativesuśrīka suśrīke suśrīkāṇi
Accusativesuśrīkam suśrīke suśrīkāṇi
Instrumentalsuśrīkeṇa suśrīkābhyām suśrīkaiḥ
Dativesuśrīkāya suśrīkābhyām suśrīkebhyaḥ
Ablativesuśrīkāt suśrīkābhyām suśrīkebhyaḥ
Genitivesuśrīkasya suśrīkayoḥ suśrīkāṇām
Locativesuśrīke suśrīkayoḥ suśrīkeṣu

Compound suśrīka -

Adverb -suśrīkam -suśrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria