Declension table of ?suśrīka

Deva

MasculineSingularDualPlural
Nominativesuśrīkaḥ suśrīkau suśrīkāḥ
Vocativesuśrīka suśrīkau suśrīkāḥ
Accusativesuśrīkam suśrīkau suśrīkān
Instrumentalsuśrīkeṇa suśrīkābhyām suśrīkaiḥ suśrīkebhiḥ
Dativesuśrīkāya suśrīkābhyām suśrīkebhyaḥ
Ablativesuśrīkāt suśrīkābhyām suśrīkebhyaḥ
Genitivesuśrīkasya suśrīkayoḥ suśrīkāṇām
Locativesuśrīke suśrīkayoḥ suśrīkeṣu

Compound suśrīka -

Adverb -suśrīkam -suśrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria