Declension table of ?suśrī

Deva

NeuterSingularDualPlural
Nominativesuśri suśriṇī suśrīṇi
Vocativesuśri suśriṇī suśrīṇi
Accusativesuśri suśriṇī suśrīṇi
Instrumentalsuśriṇā suśribhyām suśribhiḥ
Dativesuśriṇe suśribhyām suśribhyaḥ
Ablativesuśriṇaḥ suśribhyām suśribhyaḥ
Genitivesuśriṇaḥ suśriṇoḥ suśrīṇām
Locativesuśriṇi suśriṇoḥ suśriṣu

Compound suśri -

Adverb -suśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria